Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 74    Submit Your Rating     Cite This   Download        Certificate

व्याकरणशास्त्रे वर्तमाना: मीमांसासम्बद्धा: श्रौतविषया:

    1 Author(s):  PARSHANT

Vol -  5, Issue- 2 ,         Page(s) : 6 - 13  (2014 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

षट्‌स्वपि वेदाङे्गषु कल्प: अन्यतमो वर्त्तते। कल्प्यते यागप्रयोगोऽत्र इति व्युत्पत्या यागप्रतिपादको ग्रन्थ: कल्प: इति वदन्ति। श्रौत-गृह्य-धर्म-शुल्बेति भेदेन चतुर्धा विभज्यतेऽयं वेदाङ्ग:।तत्र श्रौतस्य कर्मकाण्डस्य वर्णनं पूर्वमीमांसाशास्त्रे मुख्यत्वेन क्रियते। अत एव श्रौतमीमांसयो: परस्परं सम्बन्धोऽपि सुतरां सिध्यति। प्रकृते प्रतिपादनीयमस्ति यत्‌ वैदिकवाङ्‌मयस्य परिज्ञानाय तस्य रक्षार्थञ्च प्रथमत: श्रौतस्य सम्यगवबोधोऽप्यनिवार्यमस्ति। श्रौतकर्मकाण्डविषया: व्याकरणादिशास्त्रेषु, मीमांसादिदर्शनेषु ब्राह्मणादिग्रन्थेषु च विप्रकीर्णा: सन्ति।

order online

1. काशिका (1.2.34)
2. आश्वलायनश्रौतसूत्राम्, उत्तरा(र्म् 1.11, )ग्वेदः 10.30.12
3. शतपथब्राह्मणम् (3.3.4.17-19)
4. काशिका (1.3.25)
5. कात्यायनश्रौतसूत्राम् (1.2.7)
6. तत्रौव (1.2.6)
7. काशिका (5.1.136)
8. काशिका (3.1.114)
9. काशिका (3.1.127)
10. बौधयनश्रौतसूत्राम् (2.7.31)
11. तैत्तिरीयसंहिता (2.5.3.7)
12. काशिका (3.1.129)
13. )ग्वेदः (3.27.1-11)
14. काशिका (3.1.129)
15. पदम×जरी (3.1.129)
16. पदम×जरी (3.1.129)
17. काशिका (3.1.129)
18. काशिका (3.1.130, )ग्वेदः (8.17.13)
19. काशिका (3.1.130)
20. काशिका (3.1.132)
21. तैत्तिरीयसंहिता (5.4.11.8)
22. तैत्तिरीयसंहिता (5.4.11.7)
23. कात्यायनश्रौतसूत्राम्(2.2.6,7)
24. शौनकीयसंहिता (7.20.1)
25. काशिका (3.2.85)

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details