Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 565    Submit Your Rating     Cite This   Download        Certificate

पाणिनीय धातुवृतयाः संस्कृत वाड्.मये योगदानम्

    1 Author(s):  DR SHYAMLAL

Vol -  4, Issue- 2 ,         Page(s) : 82 - 93  (2013 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

वाड्.मयपरम्परां संस्कृत साहित्ये अतीव विख्यात मन्यते । वाड्.मय परम्परा इव व्याकरण परम्परा अपि संस्कृत साहित्ये श्रेष्ठतम वर्तते । वैदिक साहित्ये व्याकरण प्रतिपाद्यविषय न केवलम पुराणेषु अपितु ब्रहा्रणः आरण्यक उपनिषत्सु अपि लभ्यन्ते । व्यापक रूपेण व्याकरण विषयाः धातु पाठ गणपाठे य लिंगानुशासन निरूक्त, शिक्षाग्रन्थम च समुपवृहिता सन्ति । संस्कृत वाड्.मय धातु इतिहास अतीव प्राचीन वर्तते । संस्कृत भाषायाम् धातु सख्या एवं लभ्यते । भवादि प्रकरणे अदादिप्रकरणे जुहोत्यादिप्रकरणे दिवादिप्रकरणे स्वादिप्रकरणे तुदादिप्रकरणे रूधादिप्रकरणे तनादिप्रकरणे चुरादिप्रकरणे क्रमादिप्रकरणे ।

1.  माधवीया धातुवृति -सम्पादक विजयपाली विद्यावारिधीः रामलाल कपूर ट्रस्ट
2.  माधवीय धातुवृति - सम्पादक पं0 अन्नत शास्त्री चैखम्बा संस्कृत सीरिज बाजर 
3.  क्षीरतरड़्िणी -सम्पादक युधिष्ठिर मीमासक रामलाल कपूर, ट्रस्ट बहालगढ     
    (हरियाणा)
4.  धातु प्रदीप- सम्पादक श्रीशचन्द चक्रवर्ती भट्टाचार्य राम लालकः ट्रस्ट 
5.  दैवम- सम्पादक युधिष्ठिर भीमासक भारतीय प्राच्य विद्या प्रतिष्ठान। 

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details