Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 121    Submit Your Rating     Cite This   Download        Certificate

काश्मीरशैवदर्शने कञ्चुकानां स्वरूपम्

    1 Author(s):  DR. SUNIL KUMAR

Vol -  13, Issue- 10 ,         Page(s) : 22 - 36  (2022 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

काश्मीरशैवदर्शनस्य तत्वमीमांसायां तत्त्वानां संख्या षट्त्रिंशदस्ति । तानि तत्त्वानि तत्र शिवतत्त्वं, विद्यातत्त्वम्, आत्मतत्त्वमित्येवं त्रयो विभागाः सन्ति । शिवतत्त्वेन शिवशक्त्यौ गृह्येते । विद्यातत्त्वेन सदाशिवेश्वरशुद्धविद्यानांग्रहणम् भवति । आत्मतत्त्वे मायादिभूम्यन्तानामेकत्रिंशत्तत्त्वानाम् अन्तर्भावो भवति - माया, कला, विद्या, रागः, कालः, नियति, पुरुषः, प्रकृतिः, बुद्धिः, अहंकारः, मनः, श्रोत्रम्, त्वक्, चक्षुः, जिह्वा, घ्राणम्, वाक्, पाणिः, पादः, पायुः, उपस्थः, शब्दः, स्पर्शः, रुपम्, रसः, गन्धः, आकाशः, वायुः, अग्निः, जलम्, पृथ्वी । जगदाभासस्य अभेदतत्त्वेषु एतेषां पञ्च कला-विद्या-राग-काल-नियतिकञ्चुकानां मायातत्त्वञ्च आहत्य षट्कञ्चुकानां विवरणं वर्तते ।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details