Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 30    Submit Your Rating     Cite This   Download        Certificate

लग्नाधारेण शुभाशुभदशाफलसमीक्षणम्

    1 Author(s):  DR. VIPIN KUMAR JHA

Vol -  15, Issue- 4 ,         Page(s) : 11 - 17  (2024 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

दशा विषये कथितम् आचार्य कालिदासेन उत्तरकलामृते यथा – पुण्यं वाप्यथ पापरूपमपि वा कर्मार्जितं प्राग्भवे। तत्पाकोऽत्र तु खेचरस्य हि दशाभुक्त्यादिभिर्ज्ञायते । तस्मात्खेटदशाविभाग इह चावश्यं क्रमात्तत्फलं ज्ञेयं तत्तदनिष्टशांतिकरणादिष्टं सुखं प्राप्नुयात् ॥

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details