Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 406    Submit Your Rating     Cite This   Download        Certificate

शैक्षिकदृष्ट्या अभिज्ञानशाकुन्तलस्य मीमांसा

    1 Author(s):  DR. RISHI RAJ

Vol -  10, Issue- 6 ,         Page(s) : 11 - 14  (2019 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

“संस्कृतं नाम देवी वागान्वाख्याता महर्षिभि” अर्थात् संस्कृतभाषा दिव्यगुणसम्पन्ना खलु। अनया एव भाषया देवस्तुतिः सकलं च देवकार्यं सम्पद्यते। देवाः संस्कृतभाषायामेव व्यवहारं कुर्वन्ति। अतएव देववाणी अमरगिरा,सुरभारती,गीर्वाणवाणी,देवभाषा च इत्यादिभिः विशेषणैरलंक्रियते। संस्कृतभाषायामेव भारतीय-सभ्यतासंस्कृतेन च सम्बद्धः वेदाः,वेदाङ्गानि,उपनिषदः,पुराणानि सकलशास्त्राणि च निबद्धानि सन्ति। यादृशी सरसता,कोमलकान्तपदावलिः संस्कृतकाव्ये विलसति तादृशी नान्यत्र क्वचिदपि दृष्टिपथमायाति। यथा उच्यते

1. आचार्य लोकमणि दाहालः, “संस्कृतसाहित्येतिहासः”, चौखम्बा कृष्णदास अकादमी, वाराणसी
2. आचार्य कपिलदेव द्विवेदी, “संस्कृत साहित्य का समीक्षात्मक इतिहास”, विश्वविद्यालय प्रकाशन – वाराणसी
3. आचार्य कपिलदेव द्विवेदी, “संस्कृतनिबन्धशतकम्” विश्वविद्यालय प्रकाशन - वाराणसी
4. डा. कृष्णगोपाल जांगिड ‘कोविद’, रामप्रसादशास्त्री,“संस्कृतनिबन्धपीयूषम्”, हंसा प्रकाशन,जयपुर

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details