Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 227    Submit Your Rating     Cite This   Download        Certificate

पाणिनीयाष्टके वर्णिता कर्मसंज्ञा

    1 Author(s):  NAGENDRA KUMAR

Vol -  9, Issue- 1 ,         Page(s) : 16 - 25  (2018 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

पाणिनीयव्याकरणस्य प्रक्रियाप्रस्थानम् आर्थिकप्रस्थानम् इत्यस्ति द्वयी गतिः प्र प्रकृतिप्रत्ययविभागद्वारा शब्दसंस्कारकमाद्यम्। विभत्तफानां प्रकृतिप्रत्ययचिन्तनमेव आर्थिकप्रस्थानमित्युच्यते। आर्थिकप्रकरणे विभक्त्यर्थविचारः सर्वातिशायी विद्यते। विभक्त्यर्थविचारप्रकरणे च कारकप्रकरणमस्ति तदाधरभूतम्। सत्सु कारकेष्वेव प्राधन्येन विभक्त्यर्थविचारः पफलितार्थो भवति।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details