Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 80    Submit Your Rating     Cite This   Download        Certificate

शक्तिग्राहकसूत्राणां रचना सिद्धानां शब्दानां कोशदिग्रन्थेशूल्लेखः

    1 Author(s):  LALIT PATHAK

Vol -  2, Issue- 2 ,         Page(s) : 45 - 47  (2011 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

शक्तिग्राहकसूत्राणां रचनापद्धतिः। सूत्रं नाम - ‘‘अल्पाक्षरत्वे सति बह्नर्थाबोधकत्वमिति। अर्थात् सूत्रे प्रतिपाद्यविशयस्य अल्पाक्षरेण सूचनं भवति। अतः ‘‘सूचनात् सूत्रमित्युच्यते’’1। तथा च - अल्पाक्षरमसन्दिग्धं सारवद् विष्वतोमुखम्। अस्तोभमनवद्य´्च सूत्रं सूत्रविदो विदुः ।।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details