Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 174    Submit Your Rating     Cite This   Download        Certificate

पाणिनीय-व्याकरण शास्त्रीयसूत्राणां अनुशीलनम्

    1 Author(s):  DR. LALIT PATHAK

Vol -  6, Issue- 2 ,         Page(s) : 77 - 85  (2015 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

पाणिनीय-व्याकरणं लौकिकान् वैदिकांश्च शब्दान् अनुशास्ति, अत एव पाणिनीय-व्याकरणस्य वैशिष्ट्यं सुतरां सिद्धयति। व्याकरणस्य आधारभूतानि माहेश्वरसूत्राणि सन्ति, यानि तु स्वयं महादेवेन ढक्कातः निःसारितानि, अत एव यथा-श्रुतिः परब्रह्मणः निःश्वासभूताऽस्ति तथैव ढक्कातः निःसृतानि माहेश्वरसूत्राणि। अत्रापि श्रुतिमूलकत्वं संगच्छते। माहेश्वरसूत्राधारितानि पाणिनीसूत्राणि सन्ति, तानि सूत्राणि भगवता पाणिनिना महता प्रयत्नेन प्रणीतानि। अतस्तत्र एकोऽपि वर्णोऽनर्थको न प्रतिभाति, सूत्रस्य का चर्चा?

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details