Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 133    Submit Your Rating     Cite This   Download        Certificate

वाक्यपदीये वर्णितस्य शब्दतत्त्वस्य व्यावहारिकपक्षः

    1 Author(s):  MEERA SHARMA

Vol -  4, Issue- 4 ,         Page(s) : 49 - 55  (2013 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

भारतीयदर्शने व्याकरणक्षेत्रे च भर्तृहरेः वाक्यपदीयम् अत्यन्तं प्रसिद्धं समादृतं च अस्ति। व्याकरणदर्शनक्षेत्रे अद्वैतविवर्तवादयोः आरम्भस्य श्रेयः भर्तृहरये दीयते। वाक्यपदीये वयं भर्तृहरेः विलक्षणमौलिकतायाः दर्शनं कुर्मः। वाक्यपदीयं वाक्यपदयोः सम्बन्धितः ग्रन्थः अस्ति यथा अस्य नाम्ना स्पष्टम् अस्ति–‘वाक्यं च पदं च वाक्यपदे, तदधिकृत्य कृतो ग्रन्थं वाक्यपदीयम्’। वाक्यपदीयं त्रिषु काण्डेषु विभक्तमस्ति –१.ब्रह्मकाण्डः २.वाक्यकाण्डः ३.पदकाण्डः।

  1.   ऋग्वेद̆दृ४ए५८ए३।
  2.   यैः प्रत्यक्षधर्माभिः तत्रदृतत्र प्रवचनं सूत्रानुतन्त्रभाष्याणि प्रणीतानि तेरैव शिष्टैर्व्याकरणेऽपि नित्याः शब्दार्थसम्बन्धाः इत्याम्नातम्।दृ स्वोपज्ञ वृत्तिएवा०प०१ण्२३
  3.   श्संग्रहे एतत् प्राधान्येन परीक्षितं नित्यो वा स्यात् कार्यो वेति।श्दृमहाभाष्यएपस्पशाह्निकएपृष्ठदृ५८
  4.   वाक्यपदीय० १ण्१।
  5.   सत्यमाकृतिसंहारे  यदन्ते  व्यवतिष्ठते।
  6. तन्नित्यं  शब्दवाच्यं  तच्छब्दतत्त्वं  न  भिद्यते॥दृवाक्यपदीयए३ण्२ण्११दृ
  7.    विकाराणां प्रकृत्यन्वयित्वात् शब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वमित्यभिधीयतेदृवा०प०एवृत्तिए१एपृ०६
  8.   न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
  9. अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते॥दृवाक्यपदीयए१ण्१२३
  10.   अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा।
  11. स्वरूपज्योतिरेवान्तः सैषा वागनपायिनी॥ वाक्यपदीयए१ण्१६७
  12.   मध्यमा त्वन्तःसन्निवेशिनी परिगृहीतक्रमेव सूक्ष्मा प्राणवृत्त्यनुगता।दृ पुण्यराज टीकाएवाक्यपदीयएपपएपृ०५६
  13.   यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरूपं सा वैखरी श्लिष्टव्यक्तवर्णसमुच्चारणे प्रसिद्धसाधुभावा भ्रष्टसंस्काराः च दुन्दुभिवेणुवीणादिशब्दरूपा चेत्यपरिमितभेदा।दृपुण्यराजदृटीकाए वाक्यपदीयएपपएपृ०५६
  14.   वाक्यपदीयए१ण्१४९
  15.   शिवदृदृष्टिए२ण्७
  16.   एकस्य तत्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः।दृवाक्यपदीयए १ण्१एहरिवृत्ति०पृदृ८दृ९
  17.   अष्टाध्यायीए२ण्१ण्१
  18.   महाभाष्यएपस्पशाह्निकएपृ० ६२
  19.   कः शब्दः कोऽर्थः इति प्रश्ने घट इत्ययं शब्दः घट इत्ययमर्थ इत्येकाकारोत्तरदृदर्शनात् तयोरध्याससिद्धिः। घट इत्याकारकं ज्ञानम् इति व्यवहारात् शब्दज्ञानयोरपि सः। इतिदृशब्दस्य स्वरूपपरतात्पर्यदृग्राहकत्वात्।दृ नागेशए वैयाकरणसिद्धान्तमञ्जूषाए  पृदृ३२
  20.   काव्यादर्शए१ण्४

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details