Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 147    Submit Your Rating     Cite This   Download        Certificate

अथ ज्यौतिषशास्त्रस्य अष्टकवर्गविचारः

    1 Author(s):  VISHWAJEET MISHRA

Vol -  11, Issue- 6 ,         Page(s) : 16 - 19  (2020 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

अष्टानां वर्गाणां समाहारः अष्टवर्गः अर्थात् अष्टकवर्गविचारे अष्टौ वर्गाणि प्राप्यन्ते, तत्र सूर्यादि सप्त ग्रहाणां सप्तवर्गः एव´्च लग्नं संयोज्य अष्टौ वर्गाणि भवन्तीति। अष्टकवर्गप्रसङ्गे प्रायःसर्वेऽपि ग्रन्थकाराः स्व-स्वमतानि प्रतिपादितानि सन्ति। तत्राचार्यपराशरेण विस्तारपूर्वकम् अष्टकवर्गनिरूपणं कृतमस्ति।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details